Link pages

Sunday, June 30, 2019

Garuda gamana

Garuda gamana tava
Charana kamala miha
Manasila sathu mama nithyam
Manasila sathu mama nithyam II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

1. Jalaja nayana vidhi
Namuchi harana mukha
Vibudhavinutha padapadma
Vibudhavinutha padapadma

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

2. Bhujaga sayana bhava
Madana janaka mama
Janana marana bhaya haari
Janana marana bhaya haari

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

3. Shankachakradhara
Dushta daitya hara
Sarva loka sarana
Sarva loka sarana

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

4. Aganita gunagana
Asarana saranada
Vidalita suraripujaala jaala
Vidalita suraripujaala jaala

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

5. Bhaktavarya miha
Bhoori karuna yaa
Paahi bharathi teertham
Paahi bharathi teertham

Garuda gamana tava
Charana kamala miha
Manasi lasathu mama nithyam
Manasi lasathu mama nithyam II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II

Mama taapamapaakuru deva
Mama paapamapaakuru deva II





Wednesday, May 23, 2018

Shivananda Lahari


kalābhyāṃ cūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ-
phalābhyāṃ bhakteśu prakaṭita-phalābhyāṃ bhavatu me |
śivābhyāṃ-astoka-tribhuvana śivābhyāṃ hṛdi punar-
bhavābhyām ānanda sphura-danubhavābhyāṃ natiriyam || 1 ||
galantī śambho tvac-carita-saritaḥ kilbiśa-rajo
dalantī dhīkulyā-saraṇiśu patantī vijayatām
diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ
vasantī mac-ceto-hṛdabhuvi śivānanda-laharī 2
trayī-vedyaṃ hṛdyaṃ tri-pura-haram ādyaṃ tri-nayanaṃ
jaṭā-bhārodāraṃ calad-uraga-hāraṃ mṛga dharam
mahā-devaṃ devaṃ mayi sadaya-bhāvaṃ paśu-patiṃ
cid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhaje 3
sahasraṃ vartante jagati vibudhāḥ kśudra-phaladā
na manye svapne vā tad-anusaraṇaṃ tat-kṛta-phalam
hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ
ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam 4
smṛtau śāstre vaidye śakuna-kavitā-gāna-phaṇitau
purāṇe mantre vā stuti-naṭana-hāsyeśu-acaturaḥ
kathaṃ rājnāṃ prītir-bhavati mayi ko(a)haṃ paśu-pate
paśuṃ māṃ sarvajna prathita-kṛpayā pālaya vibho 5
ghaṭo vā mṛt-piṇḍo-api-aṇur-api ca dhūmo-agnir-acalaḥ
paṭo vā tantur-vā pariharati kiṃ ghora-śamanam
vṛthā kaṇṭha-kśobhaṃ vahasi tarasā tarka-vacasā
padāmbhojaṃ śambhor-bhaja parama-saukhyaṃ vraja sudhīḥ 6
manas-te pādābje nivasatu vacaḥ stotra-phaṇitau
karau ca-abhyarcāyāṃ śrutir-api kathākarṇana-vidhau
tava dhyāne buddhir-nayana-yugalaṃ mūrti-vibhave
para-granthān kair-vā parama-śiva jāne param-ataḥ 7
yathā buddhiḥ-śuktau rajatam iti kācāśmani maṇir-
jale paiśṭe kśīraṃ bhavati mṛga-tṛśṇāsu salilam
tathā deva-bhrāntyā bhajati bhavad-anyaṃ jaḍa jano
mahā-deveśaṃ tvāṃ manasi ca na matvā paśu-pate 8
gabhīre kāsāre viśati vijane ghora-vipine
viśāle śaile ca bhramati kusumārthaṃ jaḍa-matiḥ
samarpyaikaṃ cetaḥ-sarasijam umā nātha bhavate
sukhena-avasthātuṃ jana iha na jānāti kim-aho 9
naratvaṃ devatvaṃ naga-vana-mṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi-jananam
sadā tvat-pādābja-smaraṇa-paramānanda-laharī
vihārāsaktaṃ ced-hṛdayaṃ-iha kiṃ tena vapuśā 10
vaṭurvā gehī vā yatir-api jaṭī vā taditaro
naro vā yaḥ kaścid-bhavatu bhava kiṃ tena bhavati
yadīyaṃ hṛt-padmaṃ yadi bhavad-adhīnaṃ paśu-pate
tadīyas-tvaṃ śambho bhavasi bhava bhāraṃ ca vahasi 11
guhāyāṃ gehe vā bahir-api vane vā(a)dri-śikhare
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam
sadā yasyaivāntaḥkaraṇam-api śambo tava pade
sthitaṃ ced-yogo(a)sau sa ca parama-yogī sa ca sukhī 12
asāre saṃsāre nija-bhajana-dūre jaḍadhiyā
bharamantaṃ mām-andhaṃ parama-kṛpayā pātum ucitam
mad-anyaḥ ko dīnas-tava kṛpaṇa-rakśāti-nipuṇas-
tvad-anyaḥ ko vā me tri-jagati śaraṇyaḥ paśu-pate 13
prabhus-tvaṃ dīnānāṃ khalu parama-bandhuḥ paśu-pate
pramukhyo(a)haṃ teśām-api kim-uta bandhutvam-anayoḥ
tvayaiva kśantavyāḥ śiva mad-aparādhāś-ca sakalāḥ
prayatnāt-kartavyaṃ mad-avanam-iyaṃ bandhu-saraṇiḥ 14
upekśā no cet kiṃ na harasi bhavad-dhyāna-vimukhāṃ
durāśā-bhūyiśṭhāṃ vidhi-lipim-aśakto yadi bhavān
śiras-tad-vadidhātraṃ na nakhalu suvṛttaṃ paśu-pate
kathaṃ vā nir-yatnaṃ kara-nakha-mukhenaiva lulitam 15
virincir-dīrghāyur-bhavatu bhavatā tat-para-śiraś-
catuśkaṃ saṃrakśyaṃ sa khalu bhuvi dainyaṃ likhitavān
vicāraḥ ko vā māṃ viśada-kṛpayā pāti śiva te
kaṭākśa-vyāpāraḥ svayam-api ca dīnāvana-paraḥ 16
phalād-vā puṇyānāṃ mayi karuṇayā vā tvayi vibho
prasanne(a)pi svāmin bhavad-amala-pādābja-yugalam
kathaṃ paśyeyaṃ māṃ sthagayati namaḥ-sambhrama-juśāṃ
nilimpānāṃ śreṇir-nija-kanaka-māṇikya-makuṭaiḥ 17
tvam-eko lokānāṃ parama-phalado divya-padavīṃ
vahantas-tvanmūlāṃ punar-api bhajante hari-mukhāḥ
kiyad-vā dākśiṇyaṃ tava śiva madāśā ca kiyatī
kadā vā mad-rakśāṃ vahasi karuṇā-pūrita-dṛśā 18
durāśā-bhūyiśṭhe duradhipa-gṛha-dvāra-ghaṭake
durante saṃsāre durita-nilaye duḥkha janake
madāyāsam kiṃ na vyapanayasi kasyopakṛtaye
vadeyaṃ prītiś-cet tava śiva kṛtārthāḥ khalu vayam 19
sadā mohāṭavyāṃ carati yuvatīnāṃ kuca-girau
naṭaty-āśā-śākhās-vaṭati jhaṭiti svairam-abhitaḥ
kapālin bhikśo me hṛdaya-kapim-atyanta-capalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavad-adhīnaṃ kuru vibho 20
dhṛti-stambhādhāraṃ dṛḍha-guṇa nibaddhāṃ sagamanāṃ
vicitrāṃ padmāḍhyāṃ prati-divasa-sanmārga-ghaṭitām
smarāre maccetaḥ-sphuṭa-paṭa-kuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ-sevita vibho 21
pralobhādyair-arthāharaṇa-para-tantro dhani-gṛhe
praveśodyuktaḥ-san bhramati bahudhā taskara-pate
imaṃ cetaś-coraṃ katham-iha sahe śankara vibho
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām 22
karomi tvat-pūjāṃ sapadi sukhado me bhava vibho
vidhitvaṃ viśṇutvam diśasi khalu tasyāḥ phalam-iti
punaśca tvāṃ draśṭuṃ divi bhuvi vahan pakśi-mṛgatām-
adṛśṭvā tat-khedaṃ katham-iha sahe śankara vibho 23
kadā vā kailāse kanaka-maṇi-saudhe saha-gaṇair-
vasan śambhor-agre sphuṭa-ghaṭita-mūrdhānjali-puṭaḥ
vibho sāmba svāmin parama-śiva pāhīti nigadan
vidhātṛṛṇāṃ kalpān kśaṇam-iva vineśyāmi sukhataḥ 24
stavair-brahmādīnāṃ jaya-jaya-vacobhir-niyamānāṃ
gaṇānāṃ kelībhir-madakala-mahokśasya kakudi
sthitaṃ nīla-grīvaṃ tri-nayanaṃ-umāśliśṭa-vapuśaṃ
kadā tvāṃ paśyeyaṃ kara-dhṛta-mṛgaṃ khaṇḍa-paraśum 25
kadā vā tvāṃ dṛśṭvā giriśa tava bhavyānghri-yugalaṃ
gṛhītvā hastābhyāṃ śirasi nayane vakśasi vahan
samāśliśyāghrāya sphuṭa-jalaja-gandhān parimalān-
alabhyāṃ brahmādyair-mudam-anubhaviśyāmi hṛdaye 26
karasthe hemādrau giriśa nikaṭasthe dhana-patau
gṛhasthe svarbhūjā(a)mara-surabhi-cintāmaṇi-gaṇe
śirasthe śītāṃśau caraṇa-yugalasthe(a)khila śubhe
kam-arthaṃ dāsye(a)haṃ bhavatu bhavad-arthaṃ mama manaḥ 27
sārūpyaṃ tava pūjane śiva mahā-deveti saṅkīrtane
sāmīpyaṃ śiva bhakti-dhurya-janatā-sāṅgatya-sambhāśaṇe
sālokyaṃ ca carācarātmaka-tanu-dhyāne bhavānī-pate
sāyujyaṃ mama siddhim-atra bhavati svāmin kṛtārthosmyaham 28
tvat-pādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmi-anvahaṃ
tvām-īśaṃ śaraṇaṃ vrajāmi vacasā tvām-eva yāce vibho
vīkśāṃ me diśa cākśuśīṃ sa-karuṇāṃ divyaiś-ciraṃ prārthitāṃ
śambho loka-guro madīya-manasaḥ saukhyopadeśaṃ kuru 29
vastrod-dhūta vidhau sahasra-karatā puśpārcane viśṇutā
gandhe gandha-vahātmatā(a)nna-pacane bahir-mukhādhyakśatā
pātre kāncana-garbhatāsti mayi ced bālendu cūḍā-maṇe
śuśrūśāṃ karavāṇi te paśu-pate svāmin tri-lokī-guro 30
nālaṃ vā paramopakārakam-idaṃ tvekaṃ paśūnāṃ pate
paśyan kukśi-gatān carācara-gaṇān bāhyasthitān rakśitum
sarvāmartya-palāyanauśadham-ati-jvālā-karaṃ bhī-karaṃ
nikśiptaṃ garalaṃ gale na galitaṃ nodgīrṇam-eva-tvayā 31
jvālograḥ sakalāmarāti-bhayadaḥ kśvelaḥ kathaṃ vā tvayā
dṛśṭaḥ kiṃ ca kare dhṛtaḥ kara-tale kiṃ pakva-jambū-phalam
jihvāyāṃ nihitaśca siddha-ghuṭikā vā kaṇṭha-deśe bhṛtaḥ
kiṃ te nīla-maṇir-vibhūśaṇam-ayaṃ śambho mahātman vada 32
nālaṃ vā sakṛd-eva deva bhavataḥ sevā natir-vā nutiḥ
pūjā vā smaraṇaṃ kathā-śravaṇam-api-ālokanaṃ mādṛśām
svāminn-asthira-devatānusaraṇāyāsena kiṃ labhyate
kā vā muktir-itaḥ kuto bhavati cet kiṃ prārthanīyaṃ tadā 33
kiṃ brūmas-tava sāhasaṃ paśu-pate kasyāsti śambho bhavad-
dhairyaṃ cedṛśam-ātmanaḥ-sthitir-iyaṃ cānyaiḥ kathaṃ labhyate
bhraśyad-deva-gaṇaṃ trasan-muni-gaṇaṃ naśyat-prapancaṃ layaṃ
paśyan-nirbhaya eka eva viharati-ānanda-sāndro bhavān 34
yoga-kśema-dhuraṃ-dharasya sakalaḥ-śreyaḥ pradodyogino
dṛśṭādṛśṭa-matopadeśa-kṛtino bāhyāntara-vyāpinaḥ
sarvajnasya dayā-karasya bhavataḥ kiṃ veditavyaṃ mayā
śambho tvaṃ paramāntaraṅga iti me citte smarāmi-anvaham 35
bhakto bhakti-guṇāvṛte mud-amṛtā-pūrṇe prasanne manaḥ
kumbhe sāmba tavānghri-pallava yugaṃ saṃsthāpya saṃvit-phalam
sattvaṃ mantram-udīrayan-nija śarīrāgāra śuddhiṃ vahan
puṇyāhaṃ prakaṭī karomi ruciraṃ kalyāṇam-āpādayan 36
āmnāyāmbudhim-ādareṇa sumanaḥ-sanghāḥ-samudyan-mano
manthānaṃ dṛḍha bhakti-rajju-sahitaṃ kṛtvā mathitvā tataḥ
somaṃ kalpa-taruṃ su-parva-surabhiṃ cintā-maṇiṃ dhīmatāṃ
nityānanda-sudhāṃ nirantara-ramā-saubhāgyam-ātanvate 37
prāk-puṇyācala-mārga-darśita-sudhā-mūrtiḥ prasannaḥ-śivaḥ
somaḥ-sad-guṇa-sevito mṛga-dharaḥ pūrṇās-tamo-mocakaḥ
cetaḥ puśkara-lakśito bhavati ced-ānanda-pātho-nidhiḥ
prāgalbhyena vijṛmbhate sumanasāṃ vṛttis-tadā jāyate 38
dharmo me catur-anghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
kāma-krodha-madādayo vigalitāḥ kālāḥ sukhāviśkṛtāḥ
jnānānanda-mahauśadhiḥ suphalitā kaivalya nāthe sadā
mānye mānasa-puṇḍarīka-nagare rājāvataṃse sthite 39
dhī-yantreṇa vaco-ghaṭena kavitā-kulyopakulyākramair-
ānītaiśca sadāśivasya caritāmbho-rāśi-divyāmṛtaiḥ
hṛt-kedāra-yutāś-ca bhakti-kalamāḥ sāphalyam-ātanvate
durbhikśān-mama sevakasya bhagavan viśveśa bhītiḥ kutaḥ 40
pāpotpāta-vimocanāya ruciraiśvaryāya mṛtyuṃ-jaya
stotra-dhyāna-nati-pradikśiṇa-saparyālokanākarṇane
jihvā-citta-śironghri-hasta-nayana-śrotrair-aham prārthito
mām-ājnāpaya tan-nirūpaya muhur-māmeva mā me(a)vacaḥ 41
gāmbhīryaṃ parikhā-padaṃ ghana-dhṛtiḥ prākāra-udyad-guṇa
stomaś-cāpta-balaṃ ghanendriya-cayo dvārāṇi dehe sthitaḥ
vidyā-vastu-samṛddhir-iti-akhila-sāmagrī-samete sadā
durgāti-priya-deva māmaka-mano-durge nivāsaṃ kuru 42
mā gacca tvam-itas-tato giriśa bho mayyeva vāsaṃ kuru
svāminn-ādi kirāta māmaka-manaḥ kāntāra-sīmāntare
vartante bahuśo mṛgā mada-juśo mātsarya-mohādayas-
tān hatvā mṛgayā-vinoda rucitā-lābhaṃ ca samprāpsyasi 43
kara-lagna mṛgaḥ karīndra-bhango
ghana śārdūla-vikhaṇḍano(a)sta-jantuḥ
giriśo viśad-ākṛtiś-ca cetaḥ
kuhare panca mukhosti me kuto bhīḥ 44
candaḥ-śākhi-śikhānvitair-dvija-varaiḥ saṃsevite śāśvate
saukhyāpādini kheda-bhedini sudhā-sāraiḥ phalair-dīpite
cetaḥ pakśi-śikhā-maṇe tyaja vṛthā-sancāram-anyair-alaṃ
nityaṃ śankara-pāda-padma-yugalī-nīḍe vihāraṃ kuru 45
ākīrṇe nakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair-
ādhautepi ca padma-rāga-lalite haṃsa-vrajair-āśrite
nityaṃ bhakti-vadhū gaṇaiś-ca rahasi sveccā-vihāraṃ kuru
sthitvā mānasa-rāja-haṃsa girijā nāthānghri-saudhāntare 46
śambhu-dhyāna-vasanta-sangini hṛdārāme(a)gha-jīrṇaccadāḥ
srastā bhakti latāccaṭā vilasitāḥ puṇya-pravāla-śritāḥ
dīpyante guṇa-korakā japa-vacaḥ puśpāṇi sad-vāsanā
jnānānanda-sudhā-maranda-laharī saṃvit-phalābhyunnatiḥ 47
nityānanda-rasālayaṃ sura-muni-svāntāmbujātāśrayaṃ
svaccaṃ sad-dvija-sevitaṃ kaluśa-hṛt-sad-vāsanāviśkṛtam
śambhu-dhyāna-sarovaraṃ vraja mano-haṃsāvataṃsa sthiraṃ
kiṃ kśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃ prāpsyasi 48
ānandāmṛta-pūritā hara-padāmbhojālavālodyatā
sthairyopaghnam-upetya bhakti latikā śākhopaśākhānvitā
uccair-mānasa-kāyamāna-paṭalīm-ākramya niś-kalmaśā
nityābhīśṭa-phala-pradā bhavatu me sat-karma-saṃvardhitā 49
sandhyārambha-vijṛmbhitaṃ śruti-śira-sthānāntar-ādhiśṭhitaṃ
sa-prema bhramarābhirāmam-asakṛt sad-vāsanā-śobhitam
bhogīndrābharaṇaṃ samasta-sumanaḥ-pūjyaṃ guṇāviśkṛtaṃ
seve śrī-giri-mallikārjuna-mahā-lingaṃ śivālingitam 50
bhṛngīccā-naṭanotkaṭaḥ kari-mada-grāhī sphuran-mādhava-
āhlādo nāda-yuto mahāsita-vapuḥ panceśuṇā cādṛtaḥ
sat-pakśaḥ sumano-vaneśu sa punaḥ sākśān-madīye mano
rājīve bhramarādhipo viharatāṃ śrī śaila-vāsī vibhuḥ 51
kāruṇyāmṛta-varśiṇaṃ ghana-vipad-grīśmaccidā-karmaṭhaṃ
vidyā-sasya-phalodayāya sumanaḥ-saṃsevyam-iccākṛtim
nṛtyad-bhakta-mayūram-adri-nilayaṃ cancaj-jaṭā-maṇḍalaṃ
śambho vāncati nīla-kandhara-sadā tvāṃ me manaś-cātakaḥ 52
ākāśena śikhī samasta phaṇināṃ netrā kalāpī natā-
(a)nugrāhi-praṇavopadeśa-ninadaiḥ kekīti yo gīyate
śyāmāṃ śaila-samudbhavāṃ ghana-ruciṃ dṛśṭvā naṭantaṃ mudā
vedāntopavane vihāra-rasikaṃ taṃ nīla-kaṇṭhaṃ bhaje 53
sandhyā gharma-dinātyayo hari-karāghāta-prabhūtānaka-
dhvāno vārida garjitaṃ diviśadāṃ dṛśṭiccaṭā cancalā
bhaktānāṃ paritośa bāśpa vitatir-vṛśṭir-mayūrī śivā
yasminn-ujjvala-tāṇḍavaṃ vijayate taṃ nīla-kaṇṭhaṃ bhaje 54
ādyāyāmita-tejase-śruti-padair-vedyāya sādhyāya te
vidyānanda-mayātmane tri-jagataḥ-saṃrakśaṇodyogine
dhyeyāyākhila-yogibhiḥ-sura-gaṇair-geyāya māyāvine
samyak tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 55
nityāya tri-guṇātmane pura-jite kātyāyanī-śreyase
satyāyādi kuṭumbine muni-manaḥ pratyakśa-cin-mūrtaye
māyā-sṛśṭa-jagat-trayāya sakala-āmnāyānta-sancāriṇe
sāyaṃ tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 56
nityaṃ svodara-pośaṇāya sakalān-uddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karomi bhavataḥ-sevāṃ na jāne vibho
maj-janmāntara-puṇya-pāka-balatas-tvaṃ śarva sarvāntaras-
tiśṭhasyeva hi tena vā paśu-pate te rakśaṇīyo(a)smyaham 57
eko vārija-bāndhavaḥ kśiti-nabho vyāptaṃ tamo-maṇḍalaṃ
bhitvā locana-gocaropi bhavati tvaṃ koṭi-sūrya-prabhaḥ
vedyaḥ kiṃ na bhavasyaho ghana-taraṃ kīdṛngbhaven-mattamas-
tat-sarvaṃ vyapanīya me paśu-pate sākśāt prasanno bhava 58
haṃsaḥ padma-vanaṃ samiccati yathā nīlāmbudaṃ cātakaḥ
kokaḥ koka-nada-priyaṃ prati-dinaṃ candraṃ cakoras-tathā
ceto vāncati māmakaṃ paśu-pate cin-mārga mṛgyaṃ vibho
gaurī nātha bhavat-padābja-yugalaṃ kaivalya-saukhya-pradam 59
rodhas-toyahṛtaḥ śrameṇa-pathikaś-cāyāṃ taror-vṛśṭitaḥ
bhītaḥ svastha gṛhaṃ gṛhastham-atithir-dīnaḥ prabhaṃ dhārmikam
dīpaṃ santamasākulaś-ca śikhinaṃ śītāvṛtas-tvaṃ tathā
cetaḥ-sarva-bhayāpahaṃ-vraja sukhaṃ śambhoḥ padāmbhoruham 60
ankolaṃ nija bīja santatir-ayaskāntopalaṃ sūcikā
sādhvī naija vibhuṃ latā kśiti-ruhaṃ sindhuh-sarid-vallabham
prāpnotīha yathā tathā paśu-pateḥ pādāravinda-dvayaṃ
cetovṛttir-upetya tiśṭhati sadā sā bhaktir-iti-ucyate 61
ānandāśrubhir-ātanoti pulakaṃ nairmalyataś-cādanaṃ
vācā śankha mukhe sthitaiś-ca jaṭharā-pūrtiṃ caritrāmṛtaiḥ
rudrākśair-bhasitena deva vapuśo rakśāṃ bhavad-bhāvanā-
paryanke viniveśya bhakti jananī bhaktārbhakaṃ rakśati 62
mārgā-vartita pādukā paśu-pater-aṅgasya kūrcāyate
gaṇḍūśāmbu-niśecanaṃ pura-ripor-divyābhiśekāyate
kincid-bhakśita-māṃsa-śeśa-kabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karoti-aho vana-caro bhaktāvatamsāyate 63
vakśastāḍanam-antakasya kaṭhināpasmāra sammardanaṃ
bhū-bhṛt-paryaṭanaṃ namat-sura-śiraḥ-koṭīra sangharśaṇam
karmedaṃ mṛdulasya tāvaka-pada-dvandvasya gaurī-pate
macceto-maṇi-pādukā-viharaṇaṃ śambho sadāngī-kuru 64
vakśas-tāḍana śankayā vicalito vaivasvato nirjarāḥ
koṭīrojjvala-ratna-dīpa-kalikā-nīrājanaṃ kurvate
dṛśṭvā mukti-vadhūs-tanoti nibhṛtāśleśaṃ bhavānī-pate
yac-cetas-tava pāda-padma-bhajanaṃ tasyeha kiṃ dur-labham 65
krīḍārthaṃ sṛjasi prapancam-akhilaṃ krīḍā-mṛgās-te janāḥ
yat-karmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat
śambho svasya kutūhalasya karaṇaṃ macceśṭitaṃ niścitaṃ
tasmān-māmaka rakśaṇaṃ paśu-pate kartavyam-eva tvayā 66
bahu-vidha-paritośa-bāśpa-pūra-
sphuṭa-pulakānkita-cāru-bhoga-bhūmim
cira-pada-phala-kānkśi-sevyamānāṃ
parama sadāśiva-bhāvanāṃ prapadye 67
amita-mudamṛtaṃ muhur-duhantīṃ
vimala-bhavat-pada-gośṭham-āvasantīm
sadaya paśu-pate supuṇya-pākāṃ
mama paripālaya bhakti dhenum-ekām 68
jaḍatā paśutā kalankitā
kuṭila-caratvaṃ ca nāsti mayi deva
asti yadi rāja-maule
bhavad-ābharaṇasya nāsmi kiṃ pātram 69
arahasi rahasi svatantra-buddhyā
vari-vasituṃ sulabhaḥ prasanna-mūrtiḥ
agaṇita phala-dāyakaḥ prabhur-me
jagad-adhiko hṛdi rāja-śekharosti 70
ārūḍha-bhakti-guṇa-kuncita-bhāva-cāpa-
yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amoghaiḥ
nirjitya kilbiśa-ripūn vijayī sudhīndraḥ-
sānandam-āvahati susthira-rāja-lakśmīm 71
dhyānānjanena samavekśya tamaḥ-pradeśaṃ
bhitvā mahā-balibhir-īśvara nāma-mantraiḥ
divyāśritaṃ bhujaga-bhūśaṇam-udvahanti
ye pāda-padmam-iha te śiva te kṛtārthāḥ 72
bhū-dāratām-udavahad-yad-apekśayā śrī-
bhū-dāra eva kimataḥ sumate labhasva
kedāram-ākalita mukti mahauśadhīnāṃ
pādāravinda bhajanaṃ parameśvarasya 73
āśā-pāśa-kleśa-dur-vāsanādi-
bhedodyuktair-divya-gandhair-amandaiḥ
āśā-śāṭīkasya pādāravindaṃ
cetaḥ-peṭīṃ vāsitāṃ me tanotu 74
kalyāṇinaṃ sarasa-citra-gatiṃ savegaṃ
sarvengitajnam-anaghaṃ dhruva-lakśaṇāḍhyam
cetas-turangam-adhiruhya cara smarāre
netaḥ-samasta jagatāṃ vṛśabhādhirūḍha 75
bhaktir-maheśa-pada-puśkaram-āvasantī
kādambinīva kurute paritośa-varśam
sampūrito bhavati yasya manas-taṭākas-
taj-janma-sasyam-akhilaṃ saphalaṃ ca nānyat 76
buddhiḥ-sthirā bhavitum-īśvara-pāda-padma
saktā vadhūr-virahiṇīva sadā smarantī
sad-bhāvanā-smaraṇa-darśana-kīrtanādi
sammohiteva śiva-mantra-japena vinte 77
sad-upacāra-vidhiśu-anu-bodhitāṃ
savinayāṃ suhṛdaṃ sadupāśritām
mama samuddhara buddhim-imāṃ prabho
vara-guṇena navoḍha-vadhūm-iva 78
nityaṃ yogi-manah-saroja-dala-sancāra-kśamas-tvat-kramaḥ-
śambho tena kathaṃ kaṭhora-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥ
atyantaṃ mṛdulaṃ tvad-anghri-yugalaṃ hā me manaś-cintayati-
etal-locana-gocaraṃ kuru vibho hastena saṃvāhaye 79
eśyatyeśa janiṃ mano(a)sya kaṭhinaṃ tasmin-naṭānīti mad-
rakśāyai giri sīmni komala-pada-nyāsaḥ purābhyāsitaḥ
no-ced-divya-gṛhāntareśu sumanas-talpeśu vedyādiśu
prāyaḥ-satsu śilā-taleśu naṭanaṃ śambho kimarthaṃ tava 80
kancit-kālam-umā-maheśa bhavataḥ pādāravindārcanaiḥ
kancid-dhyāna-samādhibhiś-ca natibhiḥ kancit kathākarṇanaiḥ
kancit kancid-avekśaṇaiś-ca nutibhiḥ kancid-daśām-īdṛśīṃ
yaḥ prāpnoti mudā tvad-arpita manā jīvan sa muktaḥ khalu 81
bāṇatvaṃ vṛśabhatvam-ardha-vapuśā bhāryātvam-āryā-pate
ghoṇitvaṃ sakhitā mṛdanga vahatā cetyādi rūpaṃ dadhau
tvat-pāde nayanārpaṇaṃ ca kṛtavān tvad-deha bhāgo hariḥ
pūjyāt-pūjya-taraḥ-sa eva hi na cet ko vā tadanyo(a)dhikaḥ 82
janana-mṛti-yutānāṃ sevayā devatānāṃ
na bhavati sukha-leśaḥ saṃśayo nāsti tatra
ajanim-amṛta rūpaṃ sāmbam-īśaṃ bhajante
ya iha parama saukhyaṃ te hi dhanyā labhante 83
śiva tava paricaryā sannidhānāya gauryā
bhava mama guṇa-dhuryāṃ buddhi-kanyāṃ pradāsye
sakala-bhuvana-bandho saccid-ānanda-sindho
sadaya hṛdaya-gehe sarvadā saṃvasa tvam 84
jaladhi mathana dakśo naiva pātāla bhedī
na ca vana mṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ
aśana-kusuma-bhūśā-vastra-mukhyāṃ saparyāṃ
kathaya katham-ahaṃ te kalpayānīndu-maule 85
pūjā-dravya-samṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
pakśitvaṃ na ca vā kīṭitvam-api na prāptaṃ mayā dur-labham
jāne mastakam-anghri-pallavam-umā-jāne na te(a)haṃ vibho
na jnātaṃ hi pitāmahena hariṇā tattvena tad-rūpiṇā 86
aśanaṃ garalaṃ phaṇī kalāpo
vasanaṃ carma ca vāhanaṃ mahokśaḥ
mama dāsyasi kiṃ kim-asti śambho
tava pādāmbuja-bhaktim-eva dehi 87
yadā kṛtāmbho-nidhi-setu-bandhanaḥ
karastha-lādhaḥ-kṛta-parvatādhipaḥ
bhavāni te langhita-padma-sambhavas-
tadā śivārcā-stava bhāvana-kśamaḥ 88
natibhir-nutibhis-tvam-īśa pūjā
vidhibhir-dhyāna-samādhibhir-na tuśṭaḥ
dhanuśā musalena cāśmabhir-vā
vada te prīti-karaṃ tathā karomi 89
vacasā caritaṃ vadāmi śambhor-
aham-udyoga vidhāsu te(a)prasaktaḥ
manasākṛtim-īśvarasya seve
śirasā caiva sadāśivaṃ namāmi 90
ādyā(a)vidyā hṛd-gatā nirgatāsīt-
vidyā hṛdyā hṛd-gatā tvat-prasādāt
seve nityaṃ śrī-karaṃ tvat-padābjaṃ
bhāve mukter-bhājanaṃ rāja-maule 91
dūrīkṛtāni duritāni durakśarāṇi
daur-bhāgya-duḥkha-durahaṅkṛti-dur-vacāṃsi
sāraṃ tvadīya caritaṃ nitarāṃ pibantaṃ
gaurīśa mām-iha samuddhara sat-kaṭākśaiḥ 92
soma kalā-dhara-maulau
komala ghana-kandhare mahā-mahasi
svāmini girijā nāthe
māmaka hṛdayaṃ nirantaraṃ ramatām 93
sā rasanā te nayane
tāveva karau sa eva kṛta-kṛtyaḥ
yā ye yau yo bhargaṃ
vadatīkśete sadārcataḥ smarati 94
ati mṛdulau mama caraṇau-
ati kaṭhinaṃ te mano bhavānīśa
iti vicikitsāṃ santyaja
śiva katham-āsīd-girau tathā praveśaḥ 95
dhaiyānkuśena nibhṛtaṃ
rabhasād-ākṛśya bhakti-śṛnkhalayā
pura-hara caraṇālāne
hṛdaya-madebhaṃ badhāna cid-yantraiḥ 96
pracaratyabhitaḥ pragalbha-vṛttyā
madavān-eśa manaḥ-karī garīyān
parigṛhya nayena bhakti-rajjvā
parama sthāṇu-padaṃ dṛḍhaṃ nayāmum 97
sarvālankāra-yuktāṃ sarala-pada-yutāṃ sādhu-vṛttāṃ suvarṇāṃ
sadbhiḥ-samstūya-mānāṃ sarasa guṇa-yutāṃ lakśitāṃ lakśaṇāḍhyām
udyad-bhūśā-viśeśām-upagata-vinayāṃ dyota-mānārtha-rekhāṃ
kalyāṇīṃ deva gaurī-priya mama kavitā-kanyakāṃ tvaṃ gṛhāṇa 98
idaṃ te yuktaṃ vā parama-śiva kāruṇya jaladhe
gatau tiryag-rūpaṃ tava pada-śiro-darśana-dhiyā
hari-brahmāṇau tau divi bhuvi carantau śrama-yutau
kathaṃ śambho svāmin kathaya mama vedyosi purataḥ 99
stotreṇālam-ahaṃ pravacmi na mṛśā devā virincādayaḥ
stutyānāṃ gaṇanā-prasanga-samaye tvām-agragaṇyaṃ viduḥ
māhātmyāgra-vicāraṇa-prakaraṇe dhānā-tuśastomavad-
dhūtās-tvāṃ vidur-uttamottama phalaṃ śambho bhavat-sevakāḥ 100

Thursday, March 10, 2016

Bhaja Govindam


Youtube Link: By MS Subbalakshmi

bhajagovindaM bhajagovindaM


govindaM bhajamuuDhamate .

saMpraapte sannihite kaale

nahi nahi rakshati DukRiJNkaraNe .. (1)



mUDha jahiihi dhanaagamatRishhNaaM


kuru sadbuddhiM manasi vitRishhNaam.

yallabhase nijakarmopaattaM

vittaM tena vinodaya chittam. .. (2)



naariistanabhara naabhiideshaM


dRishhTvaa maagaamohaavesham.

etanmaaMsaavasaadi vikaaraM

manasi vichintaya vaaraM vaaram. .. (3)



naliniidalagata jalamatitaralaM

tadvajjiivitamatishayachapalam .

viddhi vyaadhyabhimaanagrastaM
lokaM shokahataM cha samastam .. (4)


yaavadvittopaarjana saktaH


staavannija parivaaro raktaH .

pashchaajjiivati jarjara dehe

vaartaaM ko.api na pRichchhati gehe .. (5)

yaavatpavano nivasati dehe


taavatpRichchhati kushalaM gehe .

gatavati vaayau dehaapaaye

bhaaryaa bibhyati tasminkaaye .. (6)

baalastaavatkriiDaasaktaH


taruNastaavattaruNiisaktaH .

vRiddhastaavachchintaasaktaH

pare brahmaNi ko.api na saktaH .. (7)

kaate kaantaa kaste putraH


saMsaaro.ayamatiiva vichitraH .

kasya tvaM kaH kuta aayaataH

tattvaM chintaya tadiha bhraataH .. (8)

satsaNgatve nissN^gatvaM


nissaNgatve nirmohatvam.h .

nirmohatve nishchalatattvaM

nishcalatattve jiivanmuktiH .. (9)

vayasigate kaH kaamavikaaraH


shushhke niire kaH kaasaaraH .

kshiiNevitte kaH parivaaraH

GYaate tattve kaH saMsaaraH .. (10)

maa kuru dhana jana yauvana garvaM


harati nimeshhaatkaalaH sarvam.h .

maayaamayamidamakhilaM hitvaa

brahmapadaM tvaM pravisha viditvaa .. (11)

dinayaaminyau saayaM praataH


shishiravasantau punaraayaataH .

kaalaH kriiDati gachchhatyaayuH

tadapi na muJNcatyaashaavaayuH .. (12)



dvaadashamaJNjarikaabhirasheshhaH


kathito vaiyaakaraNasyaishhaH .

upadesho bhuudvidyaanipuNaiH

shriimachchhankarabhagavachchharaNariH .. (12a)

kaate kaantaa dhana gatachintaa


vaatula kiM tava naasti niyantaa .

trijagati sajjanasaM gatiraikaa

bhavati bhavaarNavataraNe naukaa .. (13)

jaTilo muNDii luJNchhitakeshaH


kaashhaayaambarabahukRitaveshhaH .

pashyannapi cana pashyati muuDhaH

udaranimittaM bahukRitaveshhaH .. (14)




aNgaM galitaM palitaM muNDaM


dashanavihiinaM jataM tuNDam.

vRiddho yaati gRihiitvaa daNDaM

tadapi na muJNcatyaashaapiNDam.. (15)

agre vahniH pRishhThebhaanuH


raatrau chubukasamarpitajaanuH .

karatalabhikshastarutalavaasaH

tadapi na muJNcatyaashaapaashaH .. (16)

kurute gaNgaasaagaragamanaM


vrataparipaalanamathavaa daanam.h .

GYaanavihinaH sarvamatena

muktiM na bhajati janmashatena .. (17)

sura ma.ndira taru muula nivaasaH


shayyaa bhuutala majinaM vaasaH .

sarva parigraha bhoga tyaagaH

kasya sukhaM na karoti viraagaH .. (18)

yogarato vaabhogaratovaa


saN^garato vaa saNgaviihinaH .

yasya brahmaNi ramate chittaM

nandati nandati nandatyeva .. (19)



bhagavad.h giitaa kiJNchidadhiitaa


gaNgaa jalalava kaNikaapiitaa .

sakRidapi yena muraari samarchaa

kriyate tasya yamena na charchaa .. (20)





punarapi jananaM punarapi maraNaM

punarapi jananii jaThare shayanam.h .
iha saMsaare bahudustaare
kRipayaa.apaare paahi muraare .. (21)


rathyaa charpaTa virachita kanthaH


puNyaapuNya vivarjita panthaH .

yogii yoganiyojita chitto

ramate baalonmattavadeva .. (22)

kastvaM ko.ahaM kuta aayaataH


kaa me jananii ko me taataH .

iti paribhaavaya sarvamasaaram.h

vishvaM tyaktvaa svapna vichaaram.h .. (23)





tvayi mayi chaanyatraiko vishhNuH

vyarthaM kupyasi mayyasahishhNuH .
bhava samachittaH sarvatra tvaM
vaaJNchhasyachiraadyadi vishhNutvam.h .. (24)


shatrau mitre putre bandhau


maa kuru yatnaM vigrahasandhau .

sarvasminnapi pashyaatmaanaM

sarvatrotsRija bhedaaGYaanam.h .. (25)

kaamaM krodhaM lobhaM mohaM


tyaktvaa.atmaanaM bhaavaya ko.aham.h .

aatmaGYaana vihiinaa muuDhaaH

te pachyante narakaniguuDhaaH .. (26)

geyaM giitaa naama sahasraM


dhyeyaM shriipati ruupamajasram .

neyaM sajjana saNge chittaM

deyaM diinajanaaya cha vittam. .. (27)

sukhataH kriyate raamaabhogaH


pashchaaddhanta shariire rogaH .

yadyapi loke maraNaM sharaNaM

tadapi na muJNchati paapaacharaNam.h .. (28)

arthamanarthaM bhaavaya nityaM


naastitataH sukhaleshaH satyam.

putraadapi dhana bhaajaaM bhiitiH

sarvatraishhaa vihiaa riitiH .. (29)

praaNaayaamaM pratyaahaaraM


nityaanitya vivekavichaaram.

jaapyasameta samaadhividhaanaM

kurvavadhaanaM mahadavadhaanam .. (30)

gurucharaNaambuja nirbhara bhakataH


saMsaaraadachiraadbhava muktaH .

sendriyamaanasa niyamaadevaM

drakshyasi nija hRidayasthaM devam. .. (31)

muuDhaH kashchana vaiyaakaraNo


DukRiJNkaraNaadhyayana dhuriNaH .

shriimachchhamkara bhagavachchhishhyai

bodhita aasichchhodhitakaraNaH .. (32)

bhajagovindaM bhajagovindaM


govindaM bhajamuuDhamate .

naamasmaraNaadanyamupaayaM

nahi pashyaamo bhavataraNe .. (33)